A 285-2 Bhāgavatapurāṇa

Manuscript culture infobox

Filmed in: A 285/2
Title: Bhāgavatapurāṇa
Dimensions: 43 x 10.5 cm x 483 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/96
Remarks:


Reel No. A 285/2

Inventory No. 7450

Title Bhāgavatapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 43.0 x 10.5 cm

Binding Hole(s)

Folios 483

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrībhāgavataṃ./ śrī. bhā. dvi. and in the middle of the right-hand margin under the word śrī

Scribe Lakṣmīdhara

Date of Copying NS 804

Place of Copying

King Jitāmitra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/96

Manuscript Features

In fol. 1r there are four lines of some commentary on the second śloka of the Bhāgavata. On the bottom of the page there is written: newāre akṣarako śrīmadbhāgavat.

On the top of the page where the new adhyāya starts there is written a sloka which gives the information about the content of the adhyāya. That is the padyātmakaviṣayasūcī of the Bhāgavata.

Excerpts

Beginning

|| oṃ namo bhagavate vāsudevāya || ||

yaṃ brahma vedāntavido vadanti

paraṃ pradhānaṃ puruṣaṃ tathā ʼnye |

viṣṇoṅgateḥ kāraṇam īśvaram vā

tasmai namo vighnavināyakāya ||

janmādy asya yatonvayād itarataś cārtheṣv abhijñaḥ svarāṭ

tene brahma hṛdā ya ādikavaye muhyanti yatsūrayaḥ |

tejovārimṛḍāṃ yathā vinimayo yatra trisargomṛṣā

dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi || 1 || || (fol. 1v1–3)


End

namas tasmai bhagavate vāsudevāya sākṣiṇe |

ya idaṃ kṛpayā kasmai vyācacakṣe mumukṣave ||

yogīndrāya namas tasmai śukāya brahmarūpiṇe |

saṃsārasarpadaṣṭaṃ yo viṣṇurātam amūmucat || || (fols. 482v9–483r1)


Colophon

iti śrībhāgavate mahāpāramahaṃsyāṃ saṃhitāyāṃ vaiyāśikyāṃ dvādaśaskaṃdhe saṃkhyāvarṇṇanaṃ nāma trayodaśodhyāyaḥ || || śubham astu || ||

❖ sumati jitāmitramalla kaniṣṭhogramallavicakṣaṇe nṛpatau | śāśati bhaktagrāmaṃ manojñaviśrāmaramanīyasthānaṃ || rājñaḥ pradhāno jayakīrttināmā tadātmajo viṣṇur iti pratītaḥ || kāśīti nāmā jasasābhirāmas tasyātmajo dhārmmikapūrṇṇarāmaḥ || bhakte pauryyavacapratosti lalitaśrīmanmahābhairavasthāne caṇḍigaṇe suvarṇṇaracitāṃ yatra praṇālāṃ śubhāṃ ||

tatra kṣoṇipate ramātyapurago rāmeti candrānvitaḥ

tejasvīraṇajitvaro surasamaḥ pūrṇṇeti rāmas tataḥ ||

vedadyauvasuvarṣage sitagate viṣṇos tithau kārttike

uttrebhadrayute dineśadivase harṣeti yogānvite |

skandhair dvādaśabhir mu .. .. racitaṃ rāmeti candrātmajaḥ

śrīmadbhāgavataṃ saṃpūrṇṇam alikhal lakṣmīdharaḥ śāstradhīḥ || ||

❖ samvat 804 kārttika su(!)kla dvādaśi utrabhadrakṣatre harṣanayoge ādityavāra thva kuhnu dhunakā śrī 3 bhāgavata ādiṃ nisya antaṃ sampūrṇṇa na coyā likhiti kūla .. tra lakṣmīdharaḥ || || yā vireṣakapāṭhakayo kasya śubha śubham astu śubham bhūyāt || || thavatā nimīrtti cayā kṛṣṇaprītir astu || śubha || (fol. 483r1–7)

Microfilm Details

Reel No. A 0285/02

Date of Filming 03-03-1972

Exposures 511

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 15-11-2011

Bibliography