A 285-2 Bhāgavatapurāṇa
Manuscript culture infobox
Filmed in: A 285/2
Title: Bhāgavatapurāṇa
Dimensions: 43 x 10.5 cm x 483 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/96
Remarks:
Reel No. A 285/2
Inventory No. 7450
Title Bhāgavatapurāṇa
Remarks
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 43.0 x 10.5 cm
Binding Hole(s)
Folios 483
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrībhāgavataṃ./ śrī. bhā. dvi. and in the middle of the right-hand margin under the word śrī
Scribe Lakṣmīdhara
Date of Copying NS 804
Place of Copying
King Jitāmitra Malla
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/96
Manuscript Features
In fol. 1r there are four lines of some commentary on the second śloka of the Bhāgavata. On the bottom of the page there is written: newāre akṣarako śrīmadbhāgavat.
On the top of the page where the new adhyāya starts there is written a sloka which gives the information about the content of the adhyāya. That is the padyātmakaviṣayasūcī of the Bhāgavata.
Excerpts
Beginning
|| oṃ namo bhagavate vāsudevāya || ||
yaṃ brahma vedāntavido vadanti
paraṃ pradhānaṃ puruṣaṃ tathā ʼnye |
viṣṇoṅgateḥ kāraṇam īśvaram vā
tasmai namo vighnavināyakāya ||
janmādy asya yatonvayād itarataś cārtheṣv abhijñaḥ svarāṭ
tene brahma hṛdā ya ādikavaye muhyanti yatsūrayaḥ |
tejovārimṛḍāṃ yathā vinimayo yatra trisargomṛṣā
dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi || 1 || || (fol. 1v1–3)
End
namas tasmai bhagavate vāsudevāya sākṣiṇe |
ya idaṃ kṛpayā kasmai vyācacakṣe mumukṣave ||
yogīndrāya namas tasmai śukāya brahmarūpiṇe |
saṃsārasarpadaṣṭaṃ yo viṣṇurātam amūmucat || || (fols. 482v9–483r1)
Colophon
iti śrībhāgavate mahāpāramahaṃsyāṃ saṃhitāyāṃ vaiyāśikyāṃ dvādaśaskaṃdhe saṃkhyāvarṇṇanaṃ nāma trayodaśodhyāyaḥ || || śubham astu || ||
❖ sumati jitāmitramalla kaniṣṭhogramallavicakṣaṇe nṛpatau | śāśati bhaktagrāmaṃ manojñaviśrāmaramanīyasthānaṃ || rājñaḥ pradhāno jayakīrttināmā tadātmajo viṣṇur iti pratītaḥ || kāśīti nāmā jasasābhirāmas tasyātmajo dhārmmikapūrṇṇarāmaḥ || bhakte pauryyavacapratosti lalitaśrīmanmahābhairavasthāne caṇḍigaṇe suvarṇṇaracitāṃ yatra praṇālāṃ śubhāṃ ||
tatra kṣoṇipate ramātyapurago rāmeti candrānvitaḥ
tejasvīraṇajitvaro surasamaḥ pūrṇṇeti rāmas tataḥ ||
vedadyauvasuvarṣage sitagate viṣṇos tithau kārttike
uttrebhadrayute dineśadivase harṣeti yogānvite |
skandhair dvādaśabhir mu .. .. racitaṃ rāmeti candrātmajaḥ
śrīmadbhāgavataṃ saṃpūrṇṇam alikhal lakṣmīdharaḥ śāstradhīḥ || ||
❖ samvat 804 kārttika su(!)kla dvādaśi utrabhadrakṣatre harṣanayoge ādityavāra thva kuhnu dhunakā śrī 3 bhāgavata ādiṃ nisya antaṃ sampūrṇṇa na coyā likhiti kūla .. tra lakṣmīdharaḥ || || yā vireṣakapāṭhakayo kasya śubha śubham astu śubham bhūyāt || || thavatā nimīrtti cayā kṛṣṇaprītir astu || śubha || (fol. 483r1–7)
Microfilm Details
Reel No. A 0285/02
Date of Filming 03-03-1972
Exposures 511
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 15-11-2011
Bibliography